Original

स्वकेनाहमनीकेन संनद्धकवचावृतः ।चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥ ४१ ॥

Segmented

स्वकेन अहम् अनीकेन संनद्ध-कवच-आवृतः चतुः-शतैः महा-इष्वासैः चेकितानम् अवारयम्

Analysis

Word Lemma Parse
स्वकेन स्वक pos=a,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
संनद्ध संनह् pos=va,comp=y,f=part
कवच कवच pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
चतुः चतुर् pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
अवारयम् वारय् pos=v,p=1,n=s,l=lan