Original

दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः ।सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥ ४० ॥

Segmented

दुःशासनः तु अवस्थाप्य स्वम् अनीकम् अमर्षणः सात्यकिम् प्रययौ क्रुद्धः शूरो रथ-वरम् युधि

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
अवस्थाप्य अवस्थापय् pos=vi
स्वम् स्व pos=a,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s