Original

राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् ।यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ॥ ४ ॥

Segmented

राजन् कदाचिद् न अस्माभिः दृष्टम् तादृङ् न च श्रुतम् यादृङ् मध्य-गते सूर्ये युद्धम् आसीद् विशाम् पते

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
कदाचिद् कदाचिद् pos=i
pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तादृङ् तादृश् pos=a,g=n,c=1,n=s
pos=i
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
यादृङ् यादृश् pos=a,g=n,c=1,n=s
मध्य मध्य pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s