Original

अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् ।मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥ ३९ ॥

Segmented

अजातशत्रुम् कौन्तेयम् ज्वलन्तम् इव पावकम् मद्राणाम् ईश्वरः शल्यो राजा राजानम् आवृणोत्

Analysis

Word Lemma Parse
अजातशत्रुम् अजातशत्रु pos=n,g=m,c=2,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
आवृणोत् आवृ pos=v,p=3,n=s,l=lan