Original

शैब्यो गोवासनो राजा योधैर्दशशतावरैः ।काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥ ३८ ॥

Segmented

शैब्यो गोवासनो राजा योधैः दश-शत-अवरैः पुत्रम् पराक्रान्तम् अवारयत्

Analysis

Word Lemma Parse
शैब्यो शैब्य pos=n,g=m,c=1,n=s
गोवासनो गोवासन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
योधैः योध pos=n,g=m,c=3,n=p
दश दशन् pos=n,comp=y
शत शत pos=n,comp=y
अवरैः अवर pos=a,g=m,c=3,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
अवारयत् वारय् pos=v,p=3,n=s,l=lan