Original

बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः ।सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥ ३७ ॥

Segmented

बाह्लीक-राजः तेजस्वी कुल-पुत्रः महा-रथः सह सेनः सह अमात्यः द्रौपदेयान् अवारयत्

Analysis

Word Lemma Parse
बाह्लीक वाह्लीक pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सह सह pos=i
सेनः सेना pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan