Original

विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् ।त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥ ३६ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ क्षेमधूर्ति च वीर्यवान् त्रयाणाम् तव पुत्राणाम् त्रय एव अनुयायिनः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
क्षेमधूर्ति क्षेमधूर्ति pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
त्रय त्रि pos=n,g=m,c=1,n=p
एव एव pos=i
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p