Original

भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् ।विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥ ३५ ॥

Segmented

भीमसेनम् तु कौन्तेयम् सोदर्याः पर्यवारयन् विविंशति चित्रसेनः विकर्णः च महा-रथः

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तु तु pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
विविंशति विविंशति pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s