Original

तावकानां परेषां च युध्यतां भरतर्षभ ।नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥ ३४ ॥

Segmented

तावकानाम् परेषाम् च युध्यताम् भरत-ऋषभ न आसीत् कश्चिद् महा-राज यो ऽत्याक्षीत् संयुगम् भयात्

Analysis

Word Lemma Parse
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽत्याक्षीत् त्यज् pos=v,p=3,n=s,l=lun
संयुगम् संयुग pos=n,g=n,c=2,n=s
भयात् भय pos=n,g=n,c=5,n=s