Original

वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः ।त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ॥ ३३ ॥

Segmented

वध्यमानेषु सैन्येषु द्रोण-पार्षत-सायकैः त्यक्त्वा प्राणान् परम् शक्त्या प्रायुध्यन्त स्म सैनिकाः

Analysis

Word Lemma Parse
वध्यमानेषु वध् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
द्रोण द्रोण pos=n,comp=y
पार्षत पार्षत pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
प्रायुध्यन्त प्रयुध् pos=v,p=3,n=p,l=lan
स्म स्म pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p