Original

तथैव पार्षतेनापि काल्यमानं बलं तव ।अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥ ३२ ॥

Segmented

तथा एव पार्षतेन अपि काल्यमानम् बलम् तव अभवत् सर्वतो दीप्तम् शुष्कम् वनम् इव अग्निना

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
अपि अपि pos=i
काल्यमानम् कालय् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सर्वतो सर्वतस् pos=i
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
शुष्कम् शुष्क pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
इव इव pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s