Original

तत्पच्यमानमर्केण द्रोणसायकतापितम् ।बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥ ३१ ॥

Segmented

तत् पच्यमानम् अर्केण द्रोण-सायक-तापितम् बभ्राम पार्षतम् सैन्यम् तत्र तत्र एव भारत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पच्यमानम् पच् pos=va,g=n,c=1,n=s,f=part
अर्केण अर्क pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
सायक सायक pos=n,comp=y
तापितम् तापय् pos=va,g=n,c=1,n=s,f=part
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
पार्षतम् पार्षत pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s