Original

पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत ।दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ॥ ३० ॥

Segmented

पाण्डवानाम् तु सैन्येषु न अस्ति कश्चित् स भारत दधार यो रणे बाणान् द्रोण-चाप-च्युतान् शितान्

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तु तु pos=i
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
दधार धृ pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part