Original

तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् ।पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ॥ ३ ॥

Segmented

तद् युद्धम् अभवद् घोरम् तुमुलम् लोम-हर्षणम् पाञ्चालानाम् कुरूणाम् च व्यूहस्य पुरतो ऽद्भुतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
पुरतो पुरतस् pos=i
ऽद्भुतम् अद्भुत pos=a,g=n,c=1,n=s