Original

रथं नागं हयं चापि पत्तिनश्च विशां पते ।एकैकेनेषुणा संख्ये निर्बिभेद महारथः ॥ २९ ॥

Segmented

रथम् नागम् हयम् च अपि पत्तिनश्च विशाम् एकैकेन इष्वा संख्ये निर्बिभेद महा-रथः

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पत्तिनश्च विश् pos=n,g=f,c=6,n=p
विशाम् पति pos=n,g=m,c=8,n=s
एकैकेन एकैक pos=n,g=m,c=3,n=s
इष्वा इषु pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s