Original

मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः ।बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥ २८ ॥

Segmented

मृद् तानि अनीकानि निघ्नतः च अपि सायकैः बभूव रूपम् द्रोणस्य कालाग्नेः इव दीप्यतः

Analysis

Word Lemma Parse
मृद् मृद् pos=va,g=m,c=6,n=s,f=part
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
कालाग्नेः कालाग्नि pos=n,g=m,c=6,n=s
इव इव pos=i
दीप्यतः दीप् pos=va,g=m,c=6,n=s,f=part