Original

त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः ।अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥ २७ ॥

Segmented

त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः अमर्षितः ततस् द्रोणः पाञ्चालान् व्यधमत् शरैः

Analysis

Word Lemma Parse
त्रिधा त्रिधा pos=i
भूतेषु भू pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
वध्यमानेषु वध् pos=va,g=n,c=7,n=p,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p