Original

अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च ।चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ॥ २६ ॥

Segmented

अर्क-रश्मि-प्रभिन्नेषु शस्त्रेषु कवचेषु च चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा

Analysis

Word Lemma Parse
अर्क अर्क pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
प्रभिन्नेषु प्रभिद् pos=va,g=n,c=7,n=p,f=part
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
कवचेषु कवच pos=n,g=n,c=7,n=p
pos=i
चक्षूंषि चक्षुस् pos=n,g=n,c=1,n=p
प्रतिहन्यन्ते प्रतिहन् pos=v,p=3,n=p,l=lat
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
तथा तथा pos=i