Original

कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः ।द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥ २५ ॥

Segmented

कु नृपस्य यथा राष्ट्रम् दुर्भिक्ष-व्याधि-तस्करैः द्राव्यते तद्वद् आपन्ना पाण्डवैः ते वाहिनी

Analysis

Word Lemma Parse
कु कु pos=i
नृपस्य नृप pos=n,g=m,c=6,n=s
यथा यथा pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
दुर्भिक्ष दुर्भिक्ष pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
तस्करैः तस्कर pos=n,g=m,c=3,n=p
द्राव्यते द्रावय् pos=v,p=3,n=s,l=lat
तद्वद् तद्वत् pos=i
आपन्ना आपद् pos=va,g=f,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
वाहिनी वाहिनी pos=n,g=f,c=1,n=s