Original

धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः ।अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥ २३ ॥

Segmented

धार्तराष्ट्राः त्रिधा भूताः वध्यन्ते पाण्डु-सृञ्जयैः अगोपाः पशवो ऽरण्ये बहुभिः श्वापदैः इव

Analysis

Word Lemma Parse
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
त्रिधा त्रिधा pos=i
भूताः भू pos=va,g=m,c=1,n=p,f=part
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
अगोपाः अगोप pos=a,g=m,c=1,n=p
पशवो पशु pos=n,g=m,c=1,n=p
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
इव इव pos=i