Original

सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः ।व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥ २२ ॥

Segmented

सैन्यानि अघटयत् यानि द्रोणः तु रथिनाम् वरः व्यधमत् च अपि तानि अस्य धृष्टद्युम्नो महा-रथः

Analysis

Word Lemma Parse
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अघटयत् घटय् pos=v,p=3,n=s,l=lan
यानि यद् pos=n,g=n,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
तानि तद् pos=n,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s