Original

भोजमेके न्यवर्तन्त जलसंधमथापरे ।पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ॥ २१ ॥

Segmented

भोजम् एके न्यवर्तन्त जलसंधम् अथ अपरे पाण्डवैः हन्यमानाः च द्रोणम् एव अपरे ऽव्रजन्

Analysis

Word Lemma Parse
भोजम् भोज pos=n,g=m,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ऽव्रजन् व्रज् pos=v,p=3,n=p,l=lan