Original

तथा तु यतमानस्य द्रोणस्य युधि भारत ।धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥ २० ॥

Segmented

तथा तु यतमानस्य द्रोणस्य युधि भारत धृष्टद्युम्नम् समासाद्य त्रिधा सैन्यम् अभिद्यत

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
त्रिधा त्रिधा pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अभिद्यत भिद् pos=v,p=3,n=s,l=lan