Original

जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च ।पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥ २ ॥

Segmented

जवेन अभ्यद्रवन् द्रोणम् महता निस्वनेन च पाण्डवाः सोमकैः सार्धम् ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
जवेन जव pos=n,g=m,c=3,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
निस्वनेन निस्वन pos=n,g=m,c=3,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सोमकैः सोमक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan