Original

यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् ।ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥ १९ ॥

Segmented

यम् यम् आर्छत् शरैः द्रोणः पाण्डवानाम् रथ-व्रजम् ततस् ततस् शरैः द्रोणम् अपाकर्षत पार्षतः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
आर्छत् ऋछ् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजम् व्रज pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अपाकर्षत अपकृष् pos=v,p=3,n=s,l=lan
पार्षतः पार्षत pos=n,g=m,c=1,n=s