Original

शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् ।निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ॥ १८ ॥

Segmented

शर-धारा-अश्म-वर्षाणि व्यसृजत् सर्वतोदिशम् निघ्नन् रथ-वर-अश्व-ओघान् छादयामास वाहिनीम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
धारा धारा pos=n,comp=y
अश्म अश्मन् pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सर्वतोदिशम् सर्वतोदिशम् pos=i
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
अश्व अश्व pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s