Original

सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः ।ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ॥ १७ ॥

Segmented

स निस्त्रिंश-पुरोवातः शक्ति-प्रास-ऋष्टि-संवृतः ज्या-विद्युत्-चाप-संह्रादः धृष्टद्युम्न-बलाहकः

Analysis

Word Lemma Parse
pos=i
निस्त्रिंश निस्त्रिंश pos=n,comp=y
पुरोवातः पुरोवात pos=n,g=m,c=1,n=s
शक्ति शक्ति pos=n,comp=y
प्रास प्रास pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
ज्या ज्या pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
चाप चाप pos=n,comp=y
संह्रादः संह्राद pos=n,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
बलाहकः बलाहक pos=n,g=m,c=1,n=s