Original

यथैव शरवर्षाणि द्रोणो वर्षति पार्षते ।तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ॥ १६ ॥

Segmented

यथा एव शर-वर्षाणि द्रोणो वर्षति पार्षते तथा एव शर-वर्षाणि धृष्टद्युम्नो ऽभ्यवर्षत

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
पार्षते पार्षत pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan