Original

ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह ।संजघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥ १५ ॥

Segmented

ततो रणे नर-व्याघ्रः पार्षतः पाण्डवैः सह संजघान असकृत् द्रोणम् बिभित्सुः अरि-वाहिनीम्

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
संजघान संहन् pos=v,p=3,n=s,l=lit
असकृत् असकृत् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
बिभित्सुः बिभित्सु pos=a,g=m,c=1,n=s
अरि अरि pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s