Original

अथापरेऽपि राजानः परावृत्य समन्ततः ।महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥ १४ ॥

Segmented

अथ अपरे ऽपि राजानः परावृत्य समन्ततः महा-बलाः रणे शूराः पाञ्चालान् अन्ववारयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
परावृत्य परावृत् pos=vi
समन्ततः समन्ततः pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अन्ववारयन् अनुवारय् pos=v,p=3,n=p,l=lan