Original

वारयामास तान्द्रोणो जलौघानचलो यथा ।पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥ १३ ॥

Segmented

वारयामास तान् द्रोणो जल-ओघान् अचलो यथा पाण्डवान् समरे क्रुद्धान् पाञ्चालान् च स केकयान्

Analysis

Word Lemma Parse
वारयामास वारय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
अचलो अचल pos=n,g=m,c=1,n=s
यथा यथा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
pos=i
केकयान् केकय pos=n,g=m,c=2,n=p