Original

तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् ।बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥ १२ ॥

Segmented

ते ऽपि सर्व-प्रयत्नेन द्रोणम् एव समाद्रवन् बिभित्सन्तो महा-सेतुम् वारि-ओघाः प्रबला इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सर्व सर्व pos=n,comp=y
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
समाद्रवन् समाद्रु pos=v,p=3,n=p,l=lan
बिभित्सन्तो बिभित्स् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
सेतुम् सेतु pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
प्रबला प्रबल pos=a,g=m,c=1,n=p
इव इव pos=i