Original

समुद्रमिव घर्मान्ते विवान्घोरो महानिलः ।व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥ ११ ॥

Segmented

समुद्रम् इव घर्म-अन्ते विवान् महा-अनिलः व्यक्षोभयद् अनीकानि पाण्डवानाम् द्विजोत्तमः

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विवान् घोर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s
व्यक्षोभयद् विक्षोभय् pos=v,p=3,n=s,l=lan
अनीकानि अनीक pos=n,g=n,c=2,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s