Original

भारद्वाजानिलोद्धूतः शरधारासहस्रवान् ।अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ॥ १० ॥

Segmented

भारद्वाज-अनिल-उद्धूतः शर-धारा-सहस्रवान् अभ्यवर्षत् महा-रौद्रः पाण्डु-सेना-अग्निम् उद्धतम्

Analysis

Word Lemma Parse
भारद्वाज भारद्वाज pos=n,comp=y
अनिल अनिल pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
धारा धारा pos=n,comp=y
सहस्रवान् सहस्रवत् pos=a,g=m,c=1,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सेना सेना pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उद्धतम् उद्धन् pos=va,g=m,c=2,n=s,f=part