Original

संजय उवाच ।प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा ।दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥ १ ॥

Segmented

संजय उवाच प्रविष्टयोः महा-राज पार्थ-वार्ष्णेययोः तदा दुर्योधने प्रयाते च पृष्ठतः पुरुष-ऋषभे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रविष्टयोः प्रविश् pos=va,g=m,c=7,n=d,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्थ पार्थ pos=n,comp=y
वार्ष्णेययोः वार्ष्णेय pos=n,g=m,c=7,n=d
तदा तदा pos=i
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
pos=i
पृष्ठतः पृष्ठतस् pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s