Original

रथानश्वान्नरान्नागानभिधावंस्ततस्ततः ।चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥ ९ ॥

Segmented

रथान् अश्वान् नरान् नागान् अभिधावन् ततस् ततस् चचार उन्मत्त-वत् द्रोणो वृद्धो ऽपि तरुणो यथा

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
अभिधावन् अभिधाव् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
चचार चर् pos=v,p=3,n=s,l=lit
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तरुणो तरुण pos=a,g=m,c=1,n=s
यथा यथा pos=i