Original

स तीव्रं कोपमास्थाय रथे समरदुर्मदः ।व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ॥ ८ ॥

Segmented

स तीव्रम् कोपम् आस्थाय रथे समर-दुर्मदः व्यधमत् पाण्डव-अनीकम् अभ्राणि इव सदागतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रथे रथ pos=n,g=m,c=7,n=s
समर समर pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
इव इव pos=i
सदागतिः सदागति pos=n,g=m,c=1,n=s