Original

ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः ।कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥ ६ ॥

Segmented

ये च अन्ये पार्थिवा राजन् पाण्डवस्य अनुयायिनः कुल-वीर्य-अनुरूपाणि चक्रुः कर्माणि अनेकशस्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
कुल कुल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अनुरूपाणि अनुरूप pos=a,g=n,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i