Original

द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः ।चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः ॥ ५ ॥

Segmented

द्रौपदेयाः च संहृष्टा धृष्टकेतुः स सात्यकिः चेकितानः च संक्रुद्धो युयुत्सुः च महा-रथः

Analysis

Word Lemma Parse
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s