Original

पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे ।तेन नादेन महता समकम्पत मेदिनी ॥ ३६ ॥

Segmented

पाण्डवाः तु जयम् लब्ध्वा सिंहनादान् प्रचक्रिरे तेन नादेन महता समकम्पत मेदिनी

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
तेन तद् pos=n,g=m,c=3,n=s
नादेन नाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s