Original

देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ।ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥ ३५ ॥

Segmented

देवताः पितरः च एव पूर्वे ये च अस्य बान्धवाः ददृशुः निहतम् तत्र भारद्वाजम् महा-रथम्

Analysis

Word Lemma Parse
देवताः देवता pos=n,g=f,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s