Original

द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् ।अहो धिगिति भूतानां शब्दः समभवन्महान् ॥ ३४ ॥

Segmented

द्याम् धराम् खम् दिशो वारि प्रदिशः च अनुनादयन् अहो धिग् इति भूतानाम् शब्दः समभवत् महान्

Analysis

Word Lemma Parse
द्याम् दिव् pos=n,g=,c=2,n=s
धराम् धरा pos=n,g=f,c=2,n=s
खम् pos=n,g=n,c=2,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
वारि वारि pos=n,g=n,c=2,n=s
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part
अहो अहो pos=i
धिग् धिक् pos=i
इति इति pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s