Original

ततो निनादो भूतानामाकाशे समजायत ।सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥ ३३ ॥

Segmented

ततो निनादो भूतानाम् आकाशे समजायत सैन्यानाम् च ततो राजन्न् आचार्ये निहते युधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
निनादो निनाद pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
आकाशे आकाश pos=n,g=n,c=7,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
pos=i
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आचार्ये आचार्य pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s