Original

पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः ।हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥ ३२ ॥

Segmented

पाण्डवैः सह पाञ्चालैः अशिवैः क्रूर-कर्मभिः हतो रुक्मरथो राजन् कृत्वा कर्म सु दुष्करम्

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
अशिवैः अशिव pos=a,g=m,c=3,n=p
क्रूर क्रूर pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
रुक्मरथो रुक्मरथ pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s