Original

अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् ।निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥ ३१ ॥

Segmented

अक्षौहिणीम् अभ्यधिकाम् शूराणाम् अनिवर्तिनाम् निहत्य पश्चाद् धृतिमान् अगच्छत् परमाम् गतिम्

Analysis

Word Lemma Parse
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
अभ्यधिकाम् अभ्यधिक pos=a,g=f,c=2,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
निहत्य निहन् pos=vi
पश्चाद् पश्चात् pos=i
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s