Original

एवं रुक्मरथः शूरो हत्वा शतसहस्रशः ।पाण्डवानां रणे योधान्पार्षतेन निपातितः ॥ ३० ॥

Segmented

एवम् रुक्मरथः शूरो हत्वा शत-सहस्रशस् पाण्डवानाम् रणे योधान् पार्षतेन निपातितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
रुक्मरथः रुक्मरथ pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part