Original

तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः ।पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः ॥ ३ ॥

Segmented

तत्र एनम् अर्जुनः च एव पार्षतः च सह अनुगः पर्यगृह्णन् ततस् सर्वे समायान्तम् महा-रथाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
पर्यगृह्णन् परिग्रह् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p