Original

एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा ।प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् ॥ २९ ॥

Segmented

एतानि च अन्यानि च कौरव-इन्द्र कर्माणि कृत्वा समरे महात्मा प्रताप्य लोकान् इव कालसूर्यो द्रोणो गतः स्वर्गम् इतो हि राजन्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
pos=i
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
समरे समर pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रताप्य प्रतापय् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
इव इव pos=i
कालसूर्यो कालसूर्य pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इतो इतस् pos=i
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s