Original

शैनेयभीमार्जुनवाहिनीपाञ्शैब्याभिमन्यू सह काशिराज्ञा ।अन्यांश्च वीरान्समरे प्रमृद्नाद्द्रोणः सुतानां तव भूतिकामः ॥ २८ ॥

Segmented

शैब्य-अभिमन्यु सह काशि-राज्ञा अन्यान् च वीरान् समरे प्रमृद्नाद् द्रोणः सुतानाम् तव भूति-कामः

Analysis

Word Lemma Parse
शैब्य शैब्य pos=n,comp=y
अभिमन्यु अभिमन्यु pos=n,g=m,c=2,n=d
सह सह pos=i
काशि काशि pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
प्रमृद्नाद् प्रमृद् pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
भूति भूति pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s