Original

सा योधसंघैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च ।प्रच्छाद्यमाना पतितैर्बभूव समन्ततो द्यौरिव कालमेघैः ॥ २७ ॥

Segmented

सा योध-संघैः च रथैः च भूमिः शरैः विभिन्नैः गज-वाजिभिः च प्रच्छाद्यमाना पतितैः बभूव समन्ततो द्यौः इव काल-मेघैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
योध योध pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
विभिन्नैः विभिद् pos=va,g=m,c=3,n=p,f=part
गज गज pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
प्रच्छाद्यमाना प्रच्छादय् pos=va,g=f,c=1,n=s,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
समन्ततो समन्ततः pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
काल काल pos=a,comp=y
मेघैः मेघ pos=n,g=m,c=3,n=p